B 344-13 Yantrarājāgama
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 344/13
Title: Yantrarājāgama
Dimensions: 27.3 x 11.7 cm x 44 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2958
Remarks:
Reel No. B 344-13 Inventory No. 82889
Title Yantrarājāgamasaṭika
Author Malayendu Sūri
Subject Jyotiṣa
Language Sanskrit
Reference X
Manuscript Details
Script Devanagari
Material paper
State incomplete; available folios are: 1–44, the fol. 44 is damaged with the lost of the text
Size 27.3 x 11.7 cm
Folios 44
Lines per Folio 10
Foliation figures in the upper left-hand margin under the abbreviation yaṃ. rā. and in the lower right-hand margin under the word rāma on the verso
Place of Deposit NAK
Accession No. 5/2958
Manuscript Features
The whole text is in reverse order.
Excerpts
Beginning
|| || śrīgaṇeśāya namaḥ || ||
praṇamya sarvajñapadāraviṃdaṃ
sūrer maheṃdrasya padāṃbujaṃ ca |
tanoti tadguṃphitayaṃtrarāja-
graṃthasya (2) ṭīkāṃ malayeṃdusūriḥ || 1 ||
atha prathamataḥ praticikīrṣitasya sakalagaṇitasārabhūtasya yaṃtrarājagraṃthasya niraṃta(3)rāṃtarāya nirvāpaṇāya śiṣṭācāraparipālanāya śiṣyaparaṃparāsupracayagamanāya ca bhaktajanamanaḥ saṃkalpaka(4)lpadrumāyamāṇasvābhīṣṭadevatāgurunamaskārapūrvaṃ (!) prayojanasa⟪‥⟫hitaṃ graṃthābhidheyam abhidhatte graṃtha(kāraḥ) | (fol. 1v1–4)
End
yatra prāglagnānayanasamaye mukara-///(9)viṣṭam asti tasmāt cihnād idaṃ phalaṃ yaṃtrasthitākṣāt 28|39 †iṣṭākṣonmūne† 24|0 (prākyū) kaścid †hemakara†-///mu(10)kūkuje karkalagnaṃ sāyanaṃ 3|18 evam anyatrāpi samāneyaṃ || ||
atha sadoditanakṣatre so ʼbhīṣṭadeśasyākṣāṃśāna-/// (fol. 44v8–10)
«Sub-colophon:»
iti śrīyaṃtrarājāgame yaṃtraśodhanādhyāyaḥ | (8) || 4 || (fol. 37r7–8)
Microfilm Details
Reel No. B 344/13
Date of Filming 09-08-1972
Exposures 47
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 24-05-2007
Bibliography