B 344-13 Yantrarājāgama

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 344/13
Title: Yantrarājāgama
Dimensions: 27.3 x 11.7 cm x 44 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2958
Remarks:


Reel No. B 344-13 Inventory No. 82889

Title Yantrarājāgamasaṭika

Author Malayendu Sūri

Subject Jyotiṣa

Language Sanskrit

Reference X

Manuscript Details

Script Devanagari

Material paper

State incomplete; available folios are: 1–44, the fol. 44 is damaged with the lost of the text

Size 27.3 x 11.7 cm

Folios 44

Lines per Folio 10

Foliation figures in the upper left-hand margin under the abbreviation yaṃ. rā. and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 5/2958

Manuscript Features

The whole text is in reverse order.

Excerpts

Beginning

||     || śrīgaṇeśāya namaḥ ||     ||

praṇamya sarvajñapadāraviṃdaṃ

sūrer maheṃdrasya padāṃbujaṃ ca |

tanoti tadguṃphitayaṃtrarāja-

graṃthasya (2) ṭīkāṃ malayeṃdusūriḥ || 1 ||

atha prathamataḥ praticikīrṣitasya sakalagaṇitasārabhūtasya yaṃtrarājagraṃthasya niraṃta(3)rāṃtarāya nirvāpaṇāya śiṣṭācāraparipālanāya śiṣyaparaṃparāsupracayagamanāya ca bhaktajanamanaḥ saṃkalpaka(4)lpadrumāyamāṇasvābhīṣṭadevatāgurunamaskārapūrvaṃ (!) prayojanasa⟪‥⟫hitaṃ graṃthābhidheyam abhidhatte graṃtha(kāraḥ) | (fol. 1v1–4)

End

yatra prāglagnānayanasamaye mukara-///(9)viṣṭam asti tasmāt cihnād idaṃ phalaṃ yaṃtrasthitākṣāt 28|39 †iṣṭākṣonmūne† 24|0 (prākyū) kaścid †hemakara†-///mu(10)kūkuje karkalagnaṃ sāyanaṃ 3|18 evam anyatrāpi samāneyaṃ ||     ||

atha sadoditanakṣatre so ʼbhīṣṭadeśasyākṣāṃśāna-/// (fol. 44v8–10)

«Sub-colophon:»

iti śrīyaṃtrarājāgame yaṃtraśodhanādhyāyaḥ | (8) || 4 || (fol. 37r7–8)

Microfilm Details

Reel No. B 344/13

Date of Filming 09-08-1972

Exposures 47

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 24-05-2007

Bibliography